B 141-11 Yoginītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/11
Title: Yoginītantra
Dimensions: 33 x 13 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:
Reel No. B 141-11 Inventory No. 83470
Title Yoginītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 13.0 cm
Folios 56
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation yo. taṃ and in the lower right-hand margin under the word guruḥ on the verso
Place of Deposit NAK
Accession No. 3/1
Manuscript Features
Excerpts
Beginning
oṃ namaḥ paramadevatāyai || ||
kailāśaśikharārūḍhaṃ śaṃkaraṃ parameśvaraṃ ||
papraccha girijākāṃtaṃ gaurī taṃ vṛṣabhadhvajaṃ || ||
śrīdevy uvāca || ||
bhagavan sarvadharmajña sarvajñānamaya prabho ||
sūcitaṃ yoginītaṃtraṃ tan me vada jagadguro ||
māhātmyaṃ kīrttitaṃ tasya purā śrīśailamaṃdire ||
vārāṇasyāṃ kāmarūpe nepāle maṃdarācale ||
śrī-īśvara uvāca ||
śṛṇu devi pravakṣyāmi yoginītantram uttamaṃ ||
pāvanaṃ paramaṃ dhanyaṃ mokṣaikaphaladāyakaṃ ||
gopitavyaṃ prayatnena mama svaprāṇavallabhe ||
yathānyo labhate naiva tathā kuru priyaṃvade || (fol. 1v1–4)
End
īśvara uvāca ||
vaktraṃ dattvā bhairavāya kṣaṇāt †sāṃtaragāt† śive ||
mahākālī bhairavo pi vajrapāṇir babhūva saḥ ||
karālabhairavaṃ rūpaṃ krodhavaktro babhūva saḥ
vajrapāṇir mahākālīprasādād īśvarābhidaḥ (!) || || (fol. 56v5–7)
Colophon
iti yoginītaṃtre pūrvārddhakathitaṃ mayā || (hypo-metrical)
gopanīyaṃ sadā bhadre yoniṃ paratare yathā || ||
iti yoginītaṃtre devīśvarasaṃvāde u(!)naviṃśatipaṭala(!) || 19 || (fol. 56v7–8)
Microfilm Details
Reel No. B 141/11/
Date of Filming 27-10-1971
Exposures 63
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 43v–45r and 50v–51r
Catalogued by BK
Date 08-10-2007
Bibliography