B 141-11 Yoginītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/11
Title: Yoginītantra
Dimensions: 33 x 13 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:


Reel No. B 141-11 Inventory No. 83470

Title Yoginītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.0 cm

Folios 56

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation yo. taṃ and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 3/1

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paramadevatāyai || ||

kailāśaśikharārūḍhaṃ śaṃkaraṃ parameśvaraṃ ||

papraccha girijākāṃtaṃ gaurī taṃ vṛṣabhadhvajaṃ || ||

śrīdevy uvāca || ||

bhagavan sarvadharmajña sarvajñānamaya prabho ||

sūcitaṃ yoginītaṃtraṃ tan me vada jagadguro ||

māhātmyaṃ kīrttitaṃ tasya purā śrīśailamaṃdire ||

vārāṇasyāṃ kāmarūpe nepāle maṃdarācale || 

śrī-īśvara uvāca ||

śṛṇu devi pravakṣyāmi yoginītantram uttamaṃ ||

pāvanaṃ paramaṃ dhanyaṃ mokṣaikaphaladāyakaṃ ||

gopitavyaṃ prayatnena mama svaprāṇavallabhe ||

yathānyo labhate naiva tathā kuru priyaṃvade || (fol. 1v1–4)

End

īśvara uvāca ||

vaktraṃ dattvā bhairavāya kṣaṇāt †sāṃtaragāt† śive ||

mahākālī bhairavo pi vajrapāṇir babhūva saḥ ||

karālabhairavaṃ rūpaṃ krodhavaktro babhūva saḥ

vajrapāṇir mahākālīprasādād īśvarābhidaḥ (!) ||  || (fol. 56v5–7)

Colophon

iti yoginītaṃtre pūrvārddhakathitaṃ mayā || (hypo-metrical)

gopanīyaṃ sadā bhadre yoniṃ paratare yathā || || 

iti yoginītaṃtre devīśvarasaṃvāde u(!)naviṃśatipaṭala(!) || 19 || (fol. 56v7–8)

Microfilm Details

Reel No. B 141/11/

Date of Filming 27-10-1971

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 43v–45r and 50v–51r

Catalogued by BK

Date 08-10-2007

Bibliography